Posts

Showing posts from 2020

अक्षर

*"अंग्रेजी में 'THE QUICK BROWN FOX JUMPS OVER A LAZY DOG' एक प्रसिद्ध वाक्य है। अंग्रेजी वर्णमाला के सभी अक्षर उसमें समाहित हैं। किन्तु कुछ कमियाँ भी हैं :-*   1) अंग्रेजी अक्षर 26 हैं और यहां जबरन 33 अक्षरों का उपयोग करना पड़ा है। चार O हैं और A,E,U तथा R दो-दो हैं।   2) अक्षरों का ABCD... यह स्थापित क्रम नहीं दिख रहा। सब अस्तव्यस्त है।         - - - - - - - - - - - - - - - - - *("अब संस्कृत में चमत्कार देखिए.!")*- . .     *क:खगीघाङ्चिच्छौजाझाञ्ज्ञो S टौठीडढण:।* *तथोदधीन पफर्बाभीर्मयो S रिल्वाशिषां सह।।*           (अर्थात्)- पक्षियों का प्रेम , शुद्ध बुद्धि का , दूसरे का बल अपहरण करने में पारंगत , शत्रु-संहारकों में अग्रणी , मन से निश्चल तथा निडर और महासागर का सर्जन करनार कौन ? राजा मय कि जिसको शत्रुओं के भी आशीर्वाद मिले हैं।             आप देख सकते हैं कि संस्कृत वर्णमाला के सभी 33 व्यंजन इस पद्य में आ जाते हैं। इतना ही नहीं , उनका क्रम भी यथायोग्य है।             ------------------             एक ही अक्षरों का अद्भूत अर्थ विस्तार.

सांख्य दर्शन

* विषय- सांख्य दर्शन* ==========================   १- सांख्य शब्द की निष्पत्ति मूलक धातु क्या है ? ✔ ️ चक्षीञ्   २- ' संख्या चर्चा विचारणा ' यह किसका वचन है ? ✔ ️ अमरकोश   ३- "सत्त्वरजस्तमसाम् साम्यावस्था प्रकृति:" इस परिभाषा से संबंधित ग्रंथ विशेष कौन सा है ? ✔ ️ सांख्यसूत्र   ४- सांख्य दर्शन के उपदेष्टा कौन है ? ✔ ️ कपिल मुनि   ५- "सांख्यकारिका" इस ग्रंथ का अन्य नाम क्या है ? ✔ ️ सांख्सप्तति:   ६- सांख्यकारिका के प्रणेता कौन है ? ✔ ️ ईश्वर कृष्ण   ७- सांख्यकारिका में कुल कितनी कारिकाएं हैं ? ✔ ️ ७०+२=७२   ८- सांख्य में कुल तत्वों की संख्या कितनी है ? ✔ ️ २५   ९- सांख्यकारिका की प्रथम कारिका में कितने दुःखों को निर्दिष्ट किया गया है ? ✔ ️ ३   १०- ' ज्ञ ' इससे किस का बोध होता है ? ✔ ️ परूष   ११- सांख्य दर्शन में अव्यक्त किसका नाम है ? ✔ ️ परकृति   १२- सांख्य दर्शन में पुरुष का स्वरूप कैसा है ? ✔ ️ न प्रकृति न विकृति   १३- प्रमेयसिद्धि किससे होती है ? ✔ ️ परमाण से   १४

व्याकरण (भ्वादिगण)

                 विषय - व्याकरण (भ्वादिगण)   1." सार्वधातुक लिङ् के परे अनन्त्य सकार का लोप हो जाता है" - इस सूत्र का नाम बतायें 🔅 लिङ्गः सलोपोऽनन्त्यस्य 2. मांङि लुङ् सूत्र को समझायें 🔅 माङ् शब्द के उपपद होने पर धातु से परे लुङ् प्रत्यय हो। 3. आडजादिनाम् सूत्र को समझायें। 🔅 लङ् , लङ् , लृङ् के परे होने पर अजादि अंग को आट् का आगम हो तथा वह आट् उदात्त हो। 4. ईट् आगम विधायक सूत्र कौनसा है ? 🔅 अस्तिसिचोऽपृक्ते   5." इट् से परे   सकार का लोप हो ईट परे हो तो" इस सूत्र का नाम बताईये । 🔅 इट् ईटि   6. ' पुगन्तलघुपधस्य च ' सूत्र को समझायें । 🔅 पगन्त तथा लघुपध इक् के स्थान पर गुण आदेश हो (सार्वधातुक या आर्धधातुक परे हो तो)   7." सिच् , अभ्यस्त तथा विद् धातु से परे ङित् लकार सम्बन्धी झि के स्थान पर जुस् आदेश हो "- इस सूत्र का नाम बतायें । 🔅 सिजभ्यस्तविदिभ्यश्च   8. अस्तिसिचोऽपृक्ते सूत्र कार्य समझायें । 🔅 विद्यमान सिंच् अथवा अस् धातु से परे अपृक्त हल् को ईट् का आगम होता है।   9. आत्+ इस् +त्   के पश्च

अङ्गों के लिए औषधीय पोधा

आयुर्वेद की दृष्टि से किस-किस अंग के लिए कौन-कौन सा औषधीय पोधा लाभकारी है -      अंङ्ग     -     औषधीय पोधा 1.    बाल        -   भृंगराज 2.    मस्तिष्क -    ब्राह्मी और शंकपुष्पी 3.    त्वचा       -    एलोवेरा 4.    नेत्र        -    हरड , बेहेडा , आँवला 5.    कान      -    सुदर्शन 6.    गला       -    मुलेठी 7.    हार्ट        -    अर्जुन , तुलसी 8.    फेफङे    -    वासा , गंभारी 9.    पित्ताशय -    गुडहल 10. यकृत(लीवर)   -    भूमि आँवला 11.   अग्नाश्य    -    कालमेघ 12. स्पलीन    -    शरपुंखा 13. आमाशय -    हरड , बेहडा , आँवला 14. किडनी     -    पुर्ननवा , गोखरू 15. धमनियाँ -    नीम , पीपल , शीशम , नीमगिलोय 16. मूत्राशय   -    पलाश , गोखरू 17. घुटना      -    पारिजात(हार-शृगार) 18. एडी      -    आक(अर्क) 19. स्त्री गर्भाशय - सीता , अशोक 20. पुरूष     -     अश्वगंधा    

अर्थसंग्रहः अनुसार धर्म विवेचनम्

                            प्रस्तावना   -   अर्थसंग्रह इति नामकरणस्य अभिप्राय अस्ति - ‘अर्थानां मीमांसाशास्त्रप्रतिपादितानां विषयाणां संग्रहः’ मीमांसा शास्त्रे प्रतिपादित विषयाणां एकत्र संग्रह वर्तत्ते । इति दृष्टवा लौगाक्षिभास्करः ‘पूर्वमीमांसा अर्थसंग्रहः’ नामकं प्रकरणं मीमांसा सूत्रस्य उपरि लिखितम् अस्ति ।      अस्मिन् ग्रन्थे ‘धर्म स्वरूपस्य’ विचारः जैमिनीय सिद्धान्तस्य विवेचनस्य विषयं अस्ति ।      जैमिनीय सूत्रस्य प्रथम सूत्रम् - ‘अथातो धर्मजिज्ञासा’ अस्ति । अत्र ‘अथ’ शब्दः वेदाध्ययनानन्तर्य वचनः । ‘अतः’ शब्दो हि वेदाध्ययनस्य दृष्टार्थत्वं ब्रूते । मीमांसाशास्त्रस्य उद्देश्यः धर्मस्य व्याख्या करणीयम् अस्ति । कुमारिलभट्टः कथयति - ‘धर्माख्यं विषयं वक्तु मीमांसायाः प्रयोजनम् ” । अर्थात् - धर्मस्य विषये कथनम् मीमांसादर्शनस्य प्रयोजनम् अस्ति । धर्मः किम च तस्यः लक्षणं –   1. लौगाक्षिभास्करस्य अनुसारं - यागादिरेव धर्मः ।       लक्षणम् - वेद प्रतिपाद्यः प्रयोजवदर्थो धर्मः । 2. औपदेव्याः अनुसारं - वेदेन प्रयोजनामुद्दिश्य विधीयमानोऽर्थो धर्मः ।  यथा - यागादि ।

शिवसङ्कल्पसूक्तम् (शुक्ल यजुर्वेद)

शिवसङ्कल्पसूक्तम् ( शुक्ल यजुर्वेद )   षड्ऋचात्मकस्य सूक्तस्यास्य ऋषिः याज्ञवल्क्यः मनः देवता त्रिष्टुप् छन्दश्च सूक्तेस्मिन् ऋषिर्वदति यन्मनः जाग्रतः पुरुषस्य दूरमुद्गच्छति । यच्च मनः सुप्तस्य पुंसः तथैव एति यथा गतं तथैव पुनरागच्छति यच्च दूरात् गच्छति इति दूरंगमम् यच्च प्रकाशकानां श्रोत्रादीन्द्रियाणाम् एक एव ज्योतिः तादृशं मे मनः शिवसङ्कल्पः धर्मविषयकः वा भवतु अर्थात् मन्मनसि सदा धर्म एव भवतु न कदाचित् पापमित्यर्थः मनीषिणः येन मनसा कर्माणि कुर्वन्ति येन धीमन्तः विधिविधानपूर्वकं यज्ञसम्पादनं कुर्वन्ति। यच्च सर्वाषामिन्द्रियाणां मूलभूतमपूर्व पूज्यं चास्ति। अन्यच्च यन्मनः प्रज्ञासु अन्तर्ज्योतिः अमृत् चास्ति। येन विना न किंचन कर्म क्रियते तन्मे मनः शिवसङ्कल्पमस्तु । येन मनसा इदं सर्व सर्वतो ज्ञातम् येन च मनसा यज्ञस्तायते सप्तहोतारः । अन्यच्च यस्मिन् सामानि प्रतिष्ठातानि यस्मिन् यजूंसि प्रतिष्ठातानि यथा रथनाभौ अराः प्रतिष्ठिताः भवन्ति यस्मिन् प्रजानां सर्वप्रदार्थ - विषयकं ज्ञानं निहितमस्ति यन्मनः मनुष्यान् यतस्ततः नेनीयते यथा सुसारथिः अश्वान् नेनीयते   तथैव मनः प्रवर्त्तयति सर्वत्र तथ

पञ्चमहायागाः

पञ्चमहायागाः वैदिक परम्परायां पञ्चमहायज्ञानामतीवमहत्त्वपूर्णं स्थानमस्ति । प्रत्येक गृहस्थं प्रति पञ्चमहायज्ञानामनुष्ठानमतीव आवश्यकमनिवार्यं चास्ति। देवयज्ञः पि पञ्चमहायागाः वैदिक परम्परायां पञ्चमहायज्ञानामतीवमहत्त्वपूर्णं स्थानमस्ति । प्रत्येक गृहस्थं प्रति पञ्चमहायज्ञानामनुष्ठानमतीव आवश्यकमनिवार्यं चास्ति। देवयज्ञः पितृयज्ञः भूतयज्ञः मनुष्ययज्ञः ब्रह्मयज्ञश्चेति समष्टिरुपेण पञ्चमहायज्ञः इत्याख्यायते ।   एतेषां पञ्चयज्ञानामनुष्ठानं प्रत्यहं गृहमेधिनां गृहस्थधर्मप्रविष्टानां मानवानात्यावश्यकं कर्तव्यमस्ति। यः पुरुषः देवानामतिथीनां भृत्यानां पितृणाम् आत्मनश्च तोषकारकान् इमान् यज्ञान् न सम्पादयति सःजीवन्नपि मृतः एव। एतेषु पंचयज्ञेषु यदग्नौ जुहोति तद् दैवयज्ञः यथा - मनुना प्रोक्तम् – होमो दैवः यत्पितृभ्यः स्वधा करोति तत् पितृयज्ञः   अथवा पितृयज्ञस्तुतर्णम् भूतेभ्यो यद् बलिर्दीयते तदैव भूतवलिः भूतयज्ञः भवति । यद् ब्राह्मणेभ्यो अन्नं ददाति अथवा अतिथीनां यः सतकारः क्रियते तद् नृयज्ञः इत्याख्यते । यत्स्वाध्यायमधीयतैकामप्यृचं यजुः साम वा तद् ब्रह्मयज्ञः यथा मनुस्मृतिकारः लिखति - अध्यापनं

वाङ्मनस् – अखायनम्

वाङ्मनस्- अखायनम् वाङ्मनस् - विषयकम् आख्यानं शतपथ ब्राह्मणे सम्वादरुपेण निरुपतिमस्ति। एकदा वाङ्मनसोः मध्ये विवादः सञ्जातः तदा मन उवाच । अहमेव त्वच्छ्रेयोस्मि यतः यदहं जानामि । तदेवं त्वं भणसि। यदहं न जानामि तद् विषयं त्वं वक्तुं न शक्नोसि । एवं मेनुकरणशीला त्वं मत्तः श्रेयः कथं भविष्यसि अर्थात् अहमेव त्वच्छ्रेयोस्मीति। एतत्छुत्वा वागुवाच अहमेव त्वच्छ्रेयस्मि यतः यद्वै त्वं वेत्थ तदहमेव विज्ञापयामि संज्ञापयामि च ।एवं विवदमानः ते प्रजापतिं प्रति प्रश्नमेयतुः । स प्रजापति मनसः एव अनु उवाच मन एव त्वच्छ्रेयो मनसः अनुवर्त्त त्वमेवासि। अनुगमनकर्ता तु लघु पापीयान् एव भवति । एवं प्रजापतेर्मुखात् प्रतिकूलं निर्णय श्रूत्वा सा श्रूत्वा उद्विग्ना वाणी गर्भं त्यक्तवती प्रजापतिमुवाच अहं तुभ्यं हविर्द्रव्यनेत्री न भविष्ययामि । अपितु ते अहव्यवाट् एव भूयासम् यतः त्वया अहं निन्दिता विनिपातितास्मि तस्मात् यत्किञ्च प्राजापत्यं यज्ञे क्रियते तद् उपांशु एव   क्रियते भगवत्याः वाग्देव्याः स एव गलितः पतितः गर्भः अत्रिः अभूत् । अत एव तस्मात् कालाद् आरभ्य अद्यावधि पर्यन्तं गलितगर्भा रजस्वला स्त्री आत्रेयी इति उ

शुनःशेप आख्यानम्

                                      शुनःशेप आख्यानम्   ( ऐतरेय उपनिषत् 33 वाँ अध्याय) देवता वरूण ,  एषः निर्विवाद सत्यमस्ति। यत् ब्राह्मण-साहित्ये याज्ञिक कर्मकाण्डय प्राधान्यमस्ति। ब्राह्मणग्रन्थेषु प्रकारद्वयम् सामग्री उपलभ्यते । एकं तु यम् विधेः अन्तर्गत करोति। द्वितीय सः यमर्थवाद कथ्यते । विधौ यज्ञ-यागादीनां गतिविषयानां   व्याख्या तेषु प्रकाश उद्भवति । अर्थवादस्य अन्तर्गत इतिहास पुराण   आख्यानादयः प्राप्यन्ते । यः याज्ञिक क्रियां सर्वसाधारण सुलभ ज्ञेयश्त भवति । प्रथम तु यज्ञानां स्वरुप स्पष्टीकरण द्वितीय चारित्रिक सामाजिक आर्दशानां स्थापना।   ऋग्वेदे आख्यानानां संख्या न्यूना न अस्ति। एषु कानिचित्   आख्यनानि वैयक्तिक देवतायाः विषये अस्ति।   ऋग्वेदे ३० आख्यानानां स्पष्टनिर्देशं वर्त्तते । येषु शुनः शेपादि आख्यानमपि वर्त्तते । शुनः शेपस्य आख्यान ऋग्वेदस्य अनेकेषु सूक्तेषु अस्ति। शुनःशेप एकः पुरुषविशेषः नाम वर्त्तते । अन्ते सः मन्त्रद्रष्टा रुपेण प्रतिष्ठितमभवत्। अस्य पैत्रिक नाम अजीगर्ती अस्ति। एतद् आख्यानम् ऋग्वेदपश्चात् ऐतरेय ब्राह्मणे उपलभ्यते । अस्मिन् आख्याने तात्कालिक सम

वेद शब्द की निष्पत्ति

Image
                                          वेद -   वेद  शब्द की निष्पत्ति विद् धातु घञ् प्रत्यय से हुई है ।   विद धातु यहां पर 3 अर्थो में है । विद् - सत्तायाम् , विद् - ज्ञाने , विद् - विचारणे , विद् - लाभे ।   वेद के विषय में अनेक मत हैं । कुछ के अनुसार वेद ईश्वर से प्राप्त ज्ञान है , जो मनुष्य को सृष्टि उत्त्पति से ही प्राप्त है ।   इस विषय में सायणाचार्य जी कहते हैं -   अपौरुषेय वाक्यं वेदः   ।   इष्टप्राप्त्यानिष्टपरिहारयोरलौकिकमुपायम यो ग्रन्थः वेदयति सः वेदः   ।   अर्थात् - वेदो को किसी पुरुष ने नहीं रचा है ।   ऋषि आपस्तम्ब   के मत में -   मन्त्रब्राह्मणयोर्वेदनामधेयम्   ।   अर्थात् - मन्त्र और ब्राह्मण ग्रन्थों के लिये वेद शब्द प्रयुक्त हुआ है ।   वेद ज्ञान का सागर है ।    वेद ज्ञान के स्रोत हैं । उदाहरण - सागर जल से भरा है । उसमें कई जीव रहते हैं ।     विज्ञान -     विज्ञान शब्द की निष्पत्ति विशिष्ट ज्ञानं यत् , वि उपसर्ग + ज्ञा धातु + ल्युट प्रत्यय ।   ज्ञा धातु के कई अर्थ हैं - करण अर्थे - ज्ञायते अनेन इति   । भाव अर्थे -   ज्ञायते इति ।

वेद मन्त्रों के पाठ के ग्यारह तरीके -

चारो वेद के मन्त्रो को लाखों वर्षो से संरक्षित करने के लिए, वेदमन्त्रों के पदो में मिलावट ,कोई अशुद्धि न हो इसलिए हमारे ऋषि मुनियो ने 11 तरह के पाठ करने की विधि बनाई । वेद के हर मन्त्र को 11 तरह से पढ सकते हैं । 11 पाठ के पहले तीन पाठ को प्रकृति पाठ व अन्य आठ को विकृति पाठ कहते हैं।       प्रकृति पाठ - 3  1 संहिता पाठ  2 पदपाठ  3 क्रमपाठ      विकृति पाठ - 8 4 जटापाठ 5  मालापाठ 6 शिखापाठ 7  लेखपाठ 8  दण्डपाठ 9 ध्वजपाठ 10 रथपाठ 11 घनपाठ           1 - संहिता पाठ  इसमे वेद मन्त्रों के पद को अलग किये बिना ही  पढा जाता है।  जैसे -  अ॒ग्निमी॑ळे पु॒रोहि॑तं य॒ज्ञस्य॑ दे॒वमृ॒त्विज॑म् । होता॑रं रत्न॒धात॑मम् ॥           २ पदपाठ इसमें पदो को अलग करके क्रम से उनको पढा जाता है अ॒ग्निम् । ई॒ळे॒ । पु॒रःऽहि॑तम् । य॒ज्ञस्य॑ । दे॒वम् । ऋ॒त्विज॑म् । होता॑रम् । र॒त्न॒ऽधात॑मम् ॥          ३ क्रम पाठ पदक्रम - १ २ | २ ३| ३ ४| ४ ५| ५ ६ क्रम पाठ करने के लिए पहले पदों को गिनकर फिर फिर पहला पद दूसरे पद के साथ । दूसरा तीसरे पद के साथ तीसरा चौथे पद के साथ इस तरह से पढा जाता है । जैसे - अ॒ग्निम् ई॒ळे॒| ई॒ळे॒ पु