शुनःशेप आख्यानम्

                                      शुनःशेप आख्यानम् 


(ऐतरेय उपनिषत् 33 वाँ अध्याय) देवता वरूण

एषः निर्विवाद सत्यमस्ति। यत् ब्राह्मण-साहित्ये याज्ञिक कर्मकाण्डय प्राधान्यमस्ति। ब्राह्मणग्रन्थेषु प्रकारद्वयम् सामग्री उपलभ्यते । एकं तु यम् विधेः अन्तर्गत करोति। द्वितीय सः यमर्थवाद कथ्यते । विधौ यज्ञ-यागादीनां गतिविषयानां  व्याख्या तेषु प्रकाश उद्भवति । अर्थवादस्य अन्तर्गत इतिहास पुराण  आख्यानादयः प्राप्यन्ते । यः याज्ञिक क्रियां सर्वसाधारण सुलभ ज्ञेयश्त भवति । प्रथम तु यज्ञानां स्वरुप स्पष्टीकरण द्वितीय चारित्रिक सामाजिक आर्दशानां स्थापना।  ऋग्वेदे आख्यानानां संख्या न्यूना न अस्ति। एषु कानिचित्  आख्यनानि वैयक्तिक देवतायाः विषये अस्ति।  ऋग्वेदे ३० आख्यानानां स्पष्टनिर्देशं वर्त्तते । येषु शुनः शेपादि आख्यानमपि वर्त्तते । शुनः शेपस्य आख्यान ऋग्वेदस्य अनेकेषु सूक्तेषु अस्ति। शुनःशेप एकः पुरुषविशेषः नाम वर्त्तते । अन्ते सः मन्त्रद्रष्टा रुपेण प्रतिष्ठितमभवत्। अस्य पैत्रिक नाम अजीगर्ती अस्ति। एतद् आख्यानम् ऋग्वेदपश्चात् ऐतरेय ब्राह्मणे उपलभ्यते । अस्मिन् आख्याने तात्कालिक समाजे नरवलि इत्यस्य धारणायाः आभासं केचित् जनाः  पश्यन्ति। किन्तु स्पष्टतः कस्मिन् अपि ब्राह्मण-ग्रन्थ तथा च साहित्ये अस्य उल्लेखं न प्राप्यते । यत्र कुत्रचित् अस्य उल्लेखँ प्राप्यते स अपि प्रतीकात्मक एव वर्त्तते । स एव अग्रे विश्वामित्रस्य दत्तकपुत्र रुपेण प्रतिष्ठितं भवति। 

 


Comments

Popular posts from this blog

संस्कृत-साहित्य की प्रमुख पुस्तकों के मङ्गलाचरण

अर्थसंग्रहः अनुसार धर्म विवेचनम्

वेदान्त दर्शनम्