संस्कृत-साहित्य की प्रमुख पुस्तकों के मङ्गलाचरण




1.  बुद्धचरितम् - अश्वघोष - प्रथम शताब्दी, 
इक्ष्वाकुवंशार्णवसम्प्रभूतः प्रेमाकरश्चन्द्र   इव प्रजानाम् ।
शाक्येषु साकल्यगुणाधिवासः शुद्धोदनाख्यो नृपतिर्वभूव ॥ - वस्तुनिर्देशात्मक, इन्द्रवज्रा छन्द, रूपक अलङ्कार, वर्णन- जम्बुद्वीपस्य राजकुले शाक्यवंशः एव दोषरहितः अस्ति । राजा - शुद्धोदन ।

2. स्वप्नवासवदत्तम् -  भास- भाष गोत्र, धावक - उपाधि, प्रथम शत्ताब्दी, 
उदयनवेन्दुसवर्णावासवदत्ताबलौ बलस्य त्वाम् । 
पद्यावतीर्णपूर्णौ वसन्तकम्रौ भुजौ पाताम् ॥ - आशीर्वादात्मक मङ्गलाचरण, अष्टपदा नान्दी, च पत्रावली नान्दी, आर्या छन्द, बलराम स्तुति ।
भरतवाक्य - इमां सागरपर्यन्तां हिमवद्विन्ध्यकुण्डलाम् ।
   महीमेकातपत्राड्कां राजसिंहः प्रशास्तु नः ॥

3. अभिज्ञानशाकुन्तलम् - महाकवि कालिदास, 7अङ्क, प्रथम शत्ताब्दी, 
     या सृष्टिः स्रष्टुराद्याः वहति विधिहुतं या हविर्या च होत्री, 
     ये द्वे कालं विधत्तः श्रुति विष्यागुणा या स्थिता व्याप्य विश्वम् ।
     यामाहुः सर्वबीज प्रकृतिरिति यया प्राणिनः प्राणवन्तः,
     प्रत्यक्षाभिः प्रपन्नस्तनुभिरवतु वस्ताभिरष्टाभिरीशः ॥ - आशीर्वादात्मक मङ्गलाचरण, स्रग्धरा छन्द, अनुप्रास अलङ्कार, अष्टमुर्ति शिव भगवान की स्तुति । 
 भरतवाक्य - प्रवर्ततां प्रकृतिहिताय पार्थिवः, सरस्वती श्रुतमहतां महीयताम् ।
    ममापि च क्षपयतु नीललोहितः, पुनर्भवं परिगतशक्तिरात्मभूः ॥ - रूचिरा व अतिरूचिरा छन्द । 
विदूषक लक्षण - कुसुमवसन्ताद्यभिधः कर्मपूर्वेषभाषाद्यैः ।
        हास्यकरः कलहरतिर्विदूषकः स्यात् स्वकर्मज्ञः ॥ (2 अङ्क)

4. मेघदूतम् - महाकवि कालिदास, खण्डकाव्य, 2 भाग, 
   कश्चित्कान्ताविरहगुरुणा स्वाधिकारत्प्रमतः,
   नास्तङ्गः मितमहिमा वर्षभोग्येण भर्तुः । 
   यक्षश्चक्रे जनकतनयास्नानपुण्योदकेषु,
  स्निग्धच्छायातरुषु वसतिं रामगिर्याश्रमेषु ॥ - मन्दाक्रान्ता छन्द ।

5. रघुवंशम् - महाकवि कालिदास, 19 सर्ग, 31 राज्ञानां वर्णनम् । 
वागार्थाविव सम्पृक्तौ वागर्थप्रतिपत्तये ।
जगतः पितरौ वन्दे पार्वती परमेश्वरौ ॥ - नमस्कारात्मक, अनुष्टुप छंद ।
विषेश- भगवान शिव च भगवती पार्वती को प्रणाम,  अस्मिन मङ्गलाचरण ’व’ शब्दे अमर तत्त्वस्य प्रतिपादन अस्ति।

6. मृच्छकटिकम् - शुद्रक, 10 प्रकरण, प्रथम शताब्दी, चारूदत्त- वसन्तसेना । 
पर्यङ्कग्रन्थिबन्धद्विगुणितभुजगा श्लेषसंवीतजानो,
रुतः प्राणावरोधव्युपरत सकलज्ञानरूढेन्द्रियस्य ।
आत्मन्यात्मानमेव व्यपगतकरणं पश्यतस्तत्त्वदृष्टया,
शम्भोर्वः पातु शून्येक्षणघटितलयब्रह्मलग्नः समाधिः ॥ - आशीर्वाद,स्रग्धरा छन्द ।

पातु वो नीलकण्ठस्य कण्ठः श्यामाम्बुदोपमः ।
गौरीभुजलता यत्र विद्युल्लेखेव राजते ॥ - वस्तुनिर्देशात्मक, पत्रावली अष्टपदा नान्दी, पत्यावक्त्र छन्द, उपमा रूपक, अनुप्रास अलङ्कार ।
भरतवाक्य - क्षीरिण्यः सन्तु गावो भवतु वसुमती सर्वसम्पन्नसस्या,
पर्जन्यः कालवर्षी सकलजनमनोनन्दिनी वस्तु वाताः । 
मोदन्तां जन्मभाजः सततमभिमता ब्राह्मणाः सन्तु सन्तः,
श्रीमन्तः परन्तु पृथ्वीं प्रश मित रिपवो धर्मनिष्ठाक्ष्च भूपाः ॥ -स्रग्धरा छन्द ।

7. उत्तररामचरितम् - भवभूति, 7 अङ्क, करुण रस 
इदं कविभ्यः पूर्वेभ्यो नमोवाकं प्रशास्महे ।
वन्दे महि च ताम वाचममृतामात्मनः कलाम् ॥ - नमस्कारात्मक, द्वादशापदा नान्दी, अनुष्टुप छन्द । 
भरतवाक्य -* पाप्मभ्यश्च पुनाति वर्धयति च श्रेयांसि सेयं कथा 
मड्गल्या च मनोहरा च जगतो मातेव गड्गेव च ।
तामेतां परिभावयन्त्वभिनयैर्विन्यस्तरूपां बुधाः 
शब्दब्रह्मविदः कवेः परिणातां प्राज्ञास्य बाणी मिमाम् ॥ - शार्दूलविक्रीडित, पूर्णोपमा । 

8. मुद्राराक्षसम् - विशाखदत्त, 7 अङ्क,169 श्लोक, चतुर्थ शताब्दी, ऐतिहासिक नाटक
धन्या केयं स्थिता ते शिरसि शशिकला किं नु नामैतदस्या, 
नामैवास्यास्तदेत्परिचितमपि ते विस्मृतं कस्य हेतो ।
नारीं मृच्छामि नेन्दुं कथयतु विजया न प्रमाणं यदीन्दु 
-दैव्या निह्नोनुमिच्छोरिति सुरसरितं शाठयमव्याद्विभोर्वः ॥(1) - आशीर्वादात्मक, अष्टपदा, पत्रावली नान्दी, स्रग्धरा छन्द ।  

पादस्याविर्भवन्तीमवनतिमवने रक्षतः सवैरपातैः,
सड्कोचेनैव दोष्णां मुहुरभिनयातः सर्वलोकातिगानाम् । 
दृष्टिं लक्ष्येषु नोग्रज्वलनकणमुचं बध्नतो दाहभीतेरः, 
इत्याधारानुरोदात्त्रिपुरविजयिनः पातु वो दुःखनृत्तम् ॥ - स्रग्धरा छन्द । 

9. नैषधीयचरितम् - श्री हर्ष, 22 सर्ग, महाकाव्य, सर्वाधिक छन्द- उपजाति 7 सर्गों में । 
निपीय यस्य क्षितिरक्षिणः कथां तथाद्रियन्ते न बुधाः सुधामपि ।
नलः सितच्छत्रितकीर्ति मण्डलः स राशिरासीन्महसां महोज्ज्वलः ॥ - वस्तुनिर्देशात्मक, वंशस्थ छन्द, संसृष्टि अलङ्कार ।

10. कादम्बरी - बाणभट्ट, 
रजोजुसे जन्मनि सत्तववृत्तये  स्थितौ प्रजानां प्रलये तमः स्पृशे ।
अजाय सर्पस्थितनाशहेतवे त्रयीमयाय त्रिगुणात्मने नमः ॥ - नमस्कारात्मक, वंशस्थ छन्द ।

11. दशकुमारचरित - दण्डी, सप्तम शताब्दी, कथा/आख्यायिका, 8 उच्छवास 
ब्रह्माण्डच्छत्र दण्डः शतधृतिभवमम्भोरूहो नालदण्डः ।
क्षोणोनौकूपदण्डः क्षरदमरसरित्पट्टिकाकेतुदण्डः ॥ - आशीर्वादात्मक (विष्णु देव )

12. वासवदत्ता - सुबन्धु  
करबदरसदृरामखिलं भुवनतलं यत्प्रसादतः कवयः ।
पश्यन्ति सूक्ष्ममतयः सा जयति सरस्वती देवी ॥ - आशीर्वादात्मक 

Comments

Post a Comment

Thanks for comment

Popular posts from this blog

अर्थसंग्रहः अनुसार धर्म विवेचनम्

वेदान्त दर्शनम्