भारतीयदर्शनेषु मोक्षविचार

1. प्रकृत्युपरमे पुरुषस्य स्वरूपेण अवस्थानं मोक्षः इति     -    सांख्याः । 
2. कृतकर्तव्यतया पुरुषार्थशून्यानां सत्त्वरजस्तमसां मूलप्रकृतौ अत्यन्तलयः प्रकृतेः मोक्षः, चितिशक्तेः                      निरुपाधिकस्वरूपेण अवस्थानं मोक्षः इति     -    योगस्य अनुसारम् । 
3. आत्यन्तिकी दुःखनिवृत्तिः मोक्षः इति     -    नैयायिकाः । 
4.अशेषविशेषगुणोच्छेदः मोक्षः इति     -    वैशेषिकाः । 
5. मूलाज्ञाननिवृत्तौ स्वस्वरूपाधिगमः मोक्षः इति     -    अद्वैतवेदान्तिनः ।
6. स्वर्गादिप्राप्तिः मोक्षः इति     -    मीमांसकाः । 
7. परमैश्वर्यप्राप्तिः मोक्षः इति     -    नकुलीशपाशुपताः । 
8. शिवत्वप्राप्तिः मोक्षः इति     -    शैवाः । 
9. पूर्णात्मतालाभः मोक्ष इति     -    प्रत्यभिज्ञावादिनः । 
10. पारदरसेन देहस्थैर्ये जीवन्मुक्तिः एव मोक्षः इति     -    रसेश्वरवादिनः । 
11. मृत्युः मोक्षः इति     -    चार्वाकाः । 
12. आत्मोच्छेदः मोक्ष इति शून्यवादिनः     -    माध्यमिकबौद्धाः । 
13. दुःखनिवृत्तिः सुखावाप्तिश्चापि इति मोक्षः इति     -    नैयायिकैकदेशिनः । 
14. निर्मलज्ञानोदयः मोक्षः इति     -    इतरे बौद्धाः । 
15. मूलचक्रस्थायाः परानामिकायाः ब्रह्मरूपायाः वाचः दर्शनं मोक्षः इति     -    पाणिनीयाः । 
16.  कर्मकृतस्य देहस्वरूपस्य आवरणस्य अभावे जीवस्य सततोर्ध्वगमनं मोक्षः इति     -    जैनाः । 
17. सर्वज्ञत्वादीनां परमात्मगुणानां प्राप्तिः याथात्म्येन भगवत्स्वरूपानुभवश्च मोक्षः इति     -    रामानुजीयाः । 
18. जगत्कर्तृत्व-लक्ष्मीपतीत्व-श्रीवत्सप्राप्तिरहितं दुःखामिश्रितं पूर्णं सुखं मोक्षः इति     -    माध्वाः । 

Comments

Popular posts from this blog

संस्कृत-साहित्य की प्रमुख पुस्तकों के मङ्गलाचरण

अर्थसंग्रहः अनुसार धर्म विवेचनम्

वेदान्त दर्शनम्