Posts

Showing posts from May, 2020

वेद मन्त्रों के पाठ के ग्यारह तरीके -

चारो वेद के मन्त्रो को लाखों वर्षो से संरक्षित करने के लिए, वेदमन्त्रों के पदो में मिलावट ,कोई अशुद्धि न हो इसलिए हमारे ऋषि मुनियो ने 11 तरह के पाठ करने की विधि बनाई । वेद के हर मन्त्र को 11 तरह से पढ सकते हैं । 11 पाठ के पहले तीन पाठ को प्रकृति पाठ व अन्य आठ को विकृति पाठ कहते हैं।       प्रकृति पाठ - 3  1 संहिता पाठ  2 पदपाठ  3 क्रमपाठ      विकृति पाठ - 8 4 जटापाठ 5  मालापाठ 6 शिखापाठ 7  लेखपाठ 8  दण्डपाठ 9 ध्वजपाठ 10 रथपाठ 11 घनपाठ           1 - संहिता पाठ  इसमे वेद मन्त्रों के पद को अलग किये बिना ही  पढा जाता है।  जैसे -  अ॒ग्निमी॑ळे पु॒रोहि॑तं य॒ज्ञस्य॑ दे॒वमृ॒त्विज॑म् । होता॑रं रत्न॒धात॑मम् ॥           २ पदपाठ इसमें पदो को अलग करके क्रम से उनको पढा जाता है अ॒ग्निम् । ई॒ळे॒ । पु॒रःऽहि॑तम् । य॒ज्ञस्य॑ । दे॒वम् । ऋ॒त्विज॑म् । होता॑रम् । र॒त्न॒ऽधात॑मम् ॥          ३ क्रम पाठ पदक्रम - १ २ | २ ३| ३ ४| ४ ५| ५ ६ क्रम पाठ करने के लिए पहले पदों को गिनकर फिर फिर पहला पद दूसरे पद के साथ । दूसरा तीसरे पद के साथ तीसरा चौथे पद के साथ इस तरह से पढा जाता है । जैसे - अ॒ग्निम् ई॒ळे॒| ई॒ळे॒ पु

ऋग्वेदस्य सामान्य परिचयः -

Image
ऋग्वेद -  मुख्य आचार्य - पैलः  ऋत्विक - होता  मुख्य देवता - अग्नि  मुख्य विषय - देव स्तुतिः  उपवेद - अयुर्वेद  शाखाएं -  21 (महाभाष्यानुसार) महऋषि पतञ्जलि अनुसारं ऋग्वेदस्य एकविंशतिः शाखाः सन्ति । तेषु मध्ये पञ्च एव शाखाः प्राप्ताः । तेषां नामानि इदं सन्ति - शाखाएं - 5 (चरणव्यूह अनुसार) -  1. शाकल -= आज केवल शाकल शाखा ही उपलब्ध है । ( इदानीं प्राप्त शाखा )  2. वाष्कल 3. आश्वलायन 4. शांखायन 5. माण्डूकायन ।  विभाजन - दो प्रकार का है - 1. अष्टक क्रम - 8 अष्टक, 64 अध्याय, प्रत्येक अध्याय में 8 अध्याय हैं । वर्ग -2006,  2. मण्डल क्रम - 10 मण्डल, सूक्त/ऋचाएं - 1017 + 11 बाल्खिल्य सूक्त = 1028, मन्त्र - 10580.25 मण्डलों के ऋषि क्रम से - क्र. सं. - मण्डल ऋषि - सूक्त - मन्त्र = विशेष 1 - शतार्चिन - 191 - 2006 2 - गृत्समद  - 43 -  429 3 - विश्वामित्र - 62 - 617 4 - वामदेव  - 58 -  589 5  - अत्रि - 87 - 727 = आत्रेय मण्डल  6 - भारद्वाज - 75 - 765 7 - वशिष्ठ - 104 - 841  = 2 से 7 तक वंश मण्डल  8 - काण्व - 103 - 1716 = बालखिल्य सूक्त 9 - मधुच्छन्दा  - 114 - 1108 = पवमान मण्डल, सोम मण्डल ।  10

भारतीयदर्शनेषु मोक्षविचार

1. प्रकृत्युपरमे पुरुषस्य स्वरूपेण अवस्थानं मोक्षः इति     -    सांख्याः ।  2. कृतकर्तव्यतया पुरुषार्थशून्यानां सत्त्वरजस्तमसां मूलप्रकृतौ अत्यन्तलयः प्रकृतेः मोक्षः, चितिशक्तेः                        निरुपाधिकस्वरूपेण अवस्थानं मोक्षः इति     -    योगस्य अनुसारम् ।  3. आत्यन्तिकी दुःखनिवृत्तिः मोक्षः इति     -    नैयायिकाः ।  4.अशेषविशेषगुणोच्छेदः मोक्षः इति     -    वैशेषिकाः ।  5. मूलाज्ञाननिवृत्तौ स्वस्वरूपाधिगमः मोक्षः इति     -    अद्वैतवेदान्तिनः । 6. स्वर्गादिप्राप्तिः मोक्षः इति     -    मीमांसकाः ।  7. परमैश्वर्यप्राप्तिः मोक्षः इति     -    नकुलीशपाशुपताः ।  8. शिवत्वप्राप्तिः मोक्षः इति     -    शैवाः ।  9. पूर्णात्मतालाभः मोक्ष इति     -    प्रत्यभिज्ञावादिनः ।  10. पारदरसेन देहस्थैर्ये जीवन्मुक्तिः एव मोक्षः इति     -    रसेश्वरवादिनः ।  11. मृत्युः मोक्षः इति     -    चार्वाकाः ।  12. आत्मोच्छेदः मोक्ष इति शून्यवादिनः     -    माध्यमिकबौद्धाः ।  13. दुःखनिवृत्तिः सुखावाप्तिश्चापि इति मोक्षः इति     -    नैयायिकैकदेशिनः ।  14. निर्मलज्ञानोदयः मोक्षः इति     -    इतरे बौद्ध

वैदिक दर्शन की विशेषताएँ

Image
मैंने यह लेख अनुकरण करके लिखा  है  ताकि यह ज्ञान अन्य जिज्ञासु लोगों तक पहुंच सके । जो कि ‘फिलासफी ऑफ दयानन्द’ नामक ग्रन्थ के लेखक द्वारा प्रस्तुत किया गया है ।                                                                                      वैदिक दर्शन की विशेषताएँ   [लगभग 8 दशक पूर्व का यह लेख आज भी प्रासंगिक है। ] आजकल ‘वैदिक दर्शन’ एक अनिश्चित शब्द है। अति प्राचीन काल में निश्चित रहा होगा। जिस प्रकार आजकल गंगा की नहर और उस नहर से निकली हुई सहस्त्रों कूलों का पानी भी गंगाजल नाम से ही प्रसिद्ध है चाहे उसमें कितने ही बाहर के नालों का गंदा पानी मिला हो इसी प्रकार प्रत्येक सप्रदाय जो वेदों को तत्वतः अथवा दिखाने के लिये अपने धर्म का मूल स्रोत मानता है उस का दर्शन भी वैदिक दर्शन है। शंकर का अद्वैतवाद वैदिक दर्शन है। रामानुज का विशिष्टाद्वैतवाद वैदिक दर्शन है। निबार्क का द्वैताद्वैतवाद वैदिक दर्शन है। और ऐसे ही मत हैं जिसके अनुसार वेदों में अनीश्वरवाद का प्रतिपादन है। बौद्ध और जैन तो अपने दर्शनों को वैदिक दर्शन नहीं मानते । परन्तु भारतीय अन्य सब दर्शन वैदिक कहलाते हैं। और उन में दर

महाकवि-अश्वघोषः-बुद्धचरित

Image
                                             महाकवि-अश्वघोषः महाकवि-अश्वघोषस्य समयः -प्रथम शताब्दी - संस्कृते ये कतिपये महाकवयस्तेषामन्यतमः किलः अश्वघोषो गण्यते । स हि खण्डकाव्य-महाकाव्य-रूपकेतिविविधकाव्यकर्ताऽऽसीत् । समुद्रगुप्तप्रणीते कृष्णचरिते राजकविवर्णनप्रसड्गे अश्वघोषस्य चर्चा विद्यते । अश्वघोषेणाऽपि स्वस्थितिकालादिविष्ये मौनमेवावलम्बितम् । कनिष्कसमकालिकतयाऽश्वघोषस्य समयः प्रथम ई.पू. स्थिरः । डॉ. चाउ सियांग महोदयः चीनी बौद्धधर्मस्य इतिहासे अश्वघोषस्य समयः प्रथमः खिष्टाब्दः मन्यते । अश्वघोषस्य काव्यं चीनीभाषायाम् 384-417 ई. समयेऽनूदितम् । इत्सिड्गो नाम चीनवासो यात्री अश्वघोषं महोपदेशकः नागार्जुनात् पूर्ववर्त्तिनञ्चाह । सारनाथस्थिते कनिष्कशिलालेखे अश्वघोषराज इति नामनिदेशोऽपि मिलति । तेन हि अस्य स्थितिकालो विक्रमानन्तरतृतीयशतकमभित इत्यनुमितः । 1893 ख्रिष्टाब्दात् पूर्वमयं दार्शनिकरूपेणैव प्रसिद्ध आसीत् । एभिः प्रमाणैः सिद्धयति यत् कविरयं कनिष्कसमये जीवित आसीत् । अतः अश्वघोषस्य समयः प्रथमः खिष्टाबदः इति मन्यते ।  महाकवि- अश्वघोषस्य देशः-जीवनवृत्तम् - अश्वघोषः साकेतवासीति प्रसिद

मन्त्रः

Image
समुद्रवसने देवि पर्वतस्तनमण्डले । विष्णुपत्नि नमस्तुभ्यं पादस्पर्शं क्षमस्व मे ॥

संस्कृत लेख

Image
  शाकाहारस्य उपयोगिता           मनुष्यस्य सहजः स्वाभाविकश्च आहारः - शाकाहारः उच्यते। शाकाहारः इत्युक्ते यच्च नानावनस्पत्याः माध्यमेन उपलभ्यते ; यथा- अन्नम्,  शाकः, फलम्, दधि, दुग्धम् इत्यादिकम् । जलम् अस्माकम् अपरिहार्यं पेयम् । एतादृशः आहारः  सात्त्विकाहारः आख्यायते ।         वैज्ञानिकैरपि मांसाहारो मनुष्यजीवनानुकूलो हितकारी वा नैव इति नानागवेषणामाध्यमेन प्रमाणीकृतं वर्तते । अस्मत्पूर्वजैः ऋषिमहर्षिभिरपि मांसाहारः सर्वथा परित्यक्तः आसीत् । सात्त्विकाहारसेवनं  मनुष्यस्य अत्मसाधनायाः प्रथमं सोपानम् इति तैः प्रतिपादितमासीत् । आहारानुगुणं स्वभावः, स्वभावानुगुणञ्च कर्मसाधना भवति मनुष्यस्य, पुनश्च कर्मानुगुणं शुभाशुभफलं भोक्तव्यं भवेत् इत्ययं सुदृढो नियमः । अतः मानवैः आदौ स्वस्य आहारो विचारणीयो भवेत् ; साकाहारः सर्वदा सुखकरः, सात्त्विकगुणबर्धको भवति ।         मनुष्यः प्रकृततः अहिंसकः प्राणी, साकाहारी च । तस्य शरीररचना, दन्तानाम् आकृतिः, विवेकलक्षणम् इत्यादिकं तदेव सूचयदस्ति । विवेकशीलः सन् मनुष्यः इतरान् वराकान् पशून् हत्वा भक्षयति इति तु तस्य अतीव निकृष्टतायाः परिचायकम्, अतः तस्मिन् पशुत्व

वेदान्त दर्शनम्

Image
                                                          वेदान्त दर्शनम्     वेदान्त दर्शनम् =  महर्षि  बादरायणः वेदान्त सार = सदानन्दयोगिन्द्रः वेदान्त सार लक्षणानि वेदान्तः-वेदान्तो नामोपनिषत्प्रमाणं तदुपकारिणि शारीरिकसूत्रादीनि च। अनुबन्धः-तत्रानुबन्धो नामाधिकारिविषयसम्बन्धप्रयोजनानि। अधिकारी :-अधिकारी तू विधिवत् अधीतवेदवेदाङ्गत्वेन आपाततः अधिगताखिलवेदार्थः अस्मिन जन्मनि जन्मान्तरे वा काम्यनिषिद्धवर्जनपुर:सरं नित्यनैमित्तिकप्रायश्चित्तोपासनानुष्ठानेन निर्गतनिखिलकल्मषतया नितान्त- निर्मलस्वान्तः साधनचतुष्टयसम्पन्नः प्रमाता। काम्यानि:-काम्यानि स्वर्गादीष्टसाधनानि ज्योतिष्टोमादीनि। निषिद्धानिः-निषिद्धानि नरकाद्यनिष्टसाधनानि ब्राह्मणहननादीनि। नित्यानिः-नित्यानि अकरणे प्रत्यवायसाधनानि सन्ध्यावन्दादीनि। नैमित्तिकानि:-नैमित्तिकानि पुत्रजन्माद्यनुबन्धीनि जातेष्ट्यादीनि। प्रायश्चित्तानिः-प्रायश्चित्तानि पापक्षयसाधनानि चान्द्रायणादीनि। उपासनानि: – सगुणब हमविषयमान सव्यापार रूपाणि शाण्डिल्यविद्यादीनि। साधनचतुष्टयम्- शमः-शमः तावत् श्रवणादिव्यतिरिक्तविषयेभ्यो म

संस्कृत-साहित्य की प्रमुख पुस्तकों के मङ्गलाचरण

Image
1.  बुद्धचरितम् - अश्वघोष - प्रथम शताब्दी,  इक्ष्वाकुवंशार्णवसम्प्रभूतः प्रेमाकरश्चन्द्र   इव प्रजानाम् । शाक्येषु साकल्यगुणाधिवासः शुद्धोदनाख्यो नृपतिर्वभूव ॥ - वस्तुनिर्देशात्मक, इन्द्रवज्रा छन्द, रूपक अलङ्कार, वर्णन- जम्बुद्वीपस्य राजकुले शाक्यवंशः एव दोषरहितः अस्ति । राजा - शुद्धोदन । 2. स्वप्नवासवदत्तम् -  भास- भाष गोत्र, धावक - उपाधि, प्रथम शत्ताब्दी,  उदयनवेन्दुसवर्णावासवदत्ताबलौ बलस्य त्वाम् ।  पद्यावतीर्णपूर्णौ वसन्तकम्रौ भुजौ पाताम् ॥ - आशीर्वादात्मक मङ्गलाचरण, अष्टपदा नान्दी, च पत्रावली नान्दी, आर्या छन्द, बलराम स्तुति । भरतवाक्य - इमां सागरपर्यन्तां हिमवद्विन्ध्यकुण्डलाम् ।    महीमेकातपत्राड्कां राजसिंहः प्रशास्तु नः ॥ 3. अभिज्ञानशाकुन्तलम् - महाकवि कालिदास, 7अङ्क, प्रथम शत्ताब्दी,       या सृष्टिः स्रष्टुराद्याः वहति विधिहुतं या हविर्या च होत्री,       ये द्वे कालं विधत्तः श्रुति विष्यागुणा या स्थिता व्याप्य विश्वम् ।      यामाहुः सर्वबीज प्रकृतिरिति यया प्राणिनः प्राणवन्तः,      प्रत्यक्षाभिः प्रपन्नस्तनुभिरवतु वस्ताभिरष्टाभिरीशः ॥ - आशीर्वादात्मक मङ्

पुरुष सूक्त

Image
                                              पुरुष सूक्त 10/90(16 मन्त्र)      पुरुष सूक्त ऋग्वेद के 10वें मण्डल का 90वां सूक्त है ।   इस सूक्त में 16 मन्त्र हैं ।  पुरुष सूक्त के ऋषि - नारायण ,   देवता - पुरुष ,  छन्द - अनुष्टुप एवं त्रिष्टुप छन्द है ।  पुरुष सूक्त में विराटस्वरूप पुरुष का वर्णन है ।  इस सूक्त को सृष्टिउत्त्पति सूक्त के नाम से भी जाना जाता है ।  पुरुष सूक्त को दार्शनिक सूक्त के रुप में जाना जाता है ।  पुरुष सूक्त के अनुसार त्रिविध पशु हैं । ग्राम्य, आरण्य, वायव्य | मन्त्र क्रम से - सहस्त्रशीर्षा पुरुष:सहस्राक्ष:सहस्रपात् | स भूमि सर्वत: स्पृत्वाSत्यतिष्ठद्द्शाङ्गुलम् ||१ || अर्थ - जो सहस्रों सिरवाले, सहस्रों नेत्रवाले और सहस्रों चरणवाले विराट पुरुष हैं, वे सारे ब्रह्मांड को आवृत करके भी दस अंगुल शेष रहते हैं ||१|| पुरुषSएवेदं सर्व यद्भूतं यच्च भाव्यम् | उतामृतत्यस्येशानो यदन्नेनातिरोहति ||२|| अर्थ - जो सृष्टि बन चुकी, जो बननेवाली है, यह सब विराट पुरुष ही हैं | इस अमर जीव-जगत के भी वे ही स्वामी हैं और जो अन्न द्वारा वृद्धि प्राप्त करते हैं, उनके भी वे ही स्वामी है

वेदकाल

        वेदकाल निर्धारणम्  श्रीलाटूसिंहगौतमस्य मतानुसारेण  –  ४०३२००० (4,32,000)  वर्षपूर्वम् श्रीलोकमान्यतिलकस्य मतानुसारेण  – ६००० (6000) ईशवीयवर्षपूर्वत :/ १००० (1000)  ईशवीयवर्षपूर्वम् श्रीबालकृष्णदीक्षितस्य मतानुसारेण   –  ३५०० (3500)  ईशवीयवर्षपूर्वम् श्रीभण्डारकर - पाण्डुरङ्ग महोदयस्य मतानुसारेण   –  ३००० (3000)  ईशवीयवर्षपूर्वम् श्रीमैक्समूलरमहोदयस्य   -  १२००  (1200)  ईशवीयवर्षपूर्वत :/ १०००  (1000)  ईशवीयवर्षपूर्वम् श्री जैकोवीमहोदयस्य मतानुसारेण  - ६५००  (6400)  ईशवीयवर्षपूर्वम् श्री विंटरनित्सममहोदयस्य   मतानुसारेण  – २५०० - २०००  (2500-2000)  ईशवीयवर्षपूर्वम् श्री ए . ए .  मेक्डोनलमहोदयस्य मतानुसारेण   –  १०००  (1000)   ईशवीयवर्षपूर्वत : / ६००  (600)  ईशवीयवर्षपूर्वम्   भारतीय विदुषां मतानि  –                          वेद मन्त्रेषु ब्राह्मण ग्रन्थेषु च विभिन्नेषु स्थलेषु ऋतुसूचकानि नक्षत्र निर्देशकानि च वर्णनान्युपलभ्यन्ते । भारतीयै :  विद्वत्भि :  तेषां ज्योतिषविषयकतथ्यानामुपयोगो अपि वैदिकवाङ्मय कालनिर्धारणे विहित :  प्रमुखाणां भारतीय विदुषां तानि यथा – १  श्रीबालकृष्णदीक